॥ अथ पाणिनीयशिक्षा ॥

अथ शिक्षां प्रवक्ष्यामि पाणिनीयं मतं यथा ।

शास्त्रानुपूर्वं तद्विद्याद्यथोक्तं लोकवेदयोः ॥

प्रसिद्धमपि शब्दार्थमविज्ञातमबुद्धिभिः ।

पुनर्व्यक्तीकरिष्यामि वाच उच्चारणे विधिम् ॥

त्रिषष्टिश्चतुःषष्टिर्वा वर्णाः शम्भुमते मताः ।

प्राकृते संस्कृते चापि स्वयं प्रोक्ताः स्वयंभुवा ॥

स्वरा विंशतिरेकश्च स्पर्शानां पञ्चविंशतिः ।

यादयश्च स्मृता ह्यष्टौ चत्वारश्च यमाः स्मृताः ॥

अनुस्वारो विसर्गश्च पौ चापि पराश्रितौ ।

दुःस्पृष्टश्चेति विज्ञेयो ऌकारः प्लुत एव च ॥

आत्मा बुद्ध्या समेत्यार्थान् मनो युङ्क्ते विवक्षया ।

मनः कायाग्निमाहन्ति स प्रेरयति मारुतम् ॥

मारुतस्तूरसि चरन्मन्द्रं जनयति स्वरम् ।

प्रातः सवनयोगं तं छन्दो गायत्रमाश्रितम् ॥

कण्ठे माध्यन्दिनयुगं मध्यमं त्रैष्टुभानुगम् ।

तारं तार्तीयसवनं शीर्षण्यं जागतानुगम् ॥

सोदीर्णो मूर्ध्न्यभिहतो वक्त्रमापद्य मारुतः ।

वर्णाञ्जनयते तेषां विभागः पञ्चधा स्मृतः ॥

स्वरतः कालतः स्थानात्प्रयत्नानुप्रदानतः ।

इति वर्णविदः प्राहुर्निपुणं तन्निबोधत ॥

उदात्तश्चानुदात्तश्च स्वरितश्च स्वरास्त्रयः ।

ह्रस्वो दीर्घः प्लुत इति कालतो नियमा अचि ॥

उदात्ते निषादगान्धारावनुदात्त ऋषभधैवतौ ।

स्वरितप्रभवा ह्येते षड्जमध्यमपञ्चमाः ॥

अष्टौ स्थानानि वर्णानामुरः कण्ठः शिरस्तथा ।

जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च ॥

ओभावश्च विवृत्तिश्च शषसा रेफ एव च ।

जिह्वामूलमुपध्मा च गतिरष्टविधोष्मणः ॥

यद्योभावप्रसन्धानमुकारादि परं पदम् ।

स्वरान्तं तादृशं विद्याद्यदन्यद्व्यक्तमूष्मणः ॥

हकारं पञ्चमैर्युक्तमन्तःस्थाभिश्च संयुतम् ।

उरस्यं तं विजानीयात्कण्ठ्यमाहुरसंयुतम् ॥

कण्ठ्यावहाविचुयशास्तालव्या ओष्ठजावुपू ।

स्युर्मूर्धन्या ऋटुरषा दन्त्या ऌतुलसाः स्मृताः ॥

जिह्वामूले तु कुः प्रोक्तो दन्त्योष्ठ्यो वः स्मृतो बुधैः ।

एऐ तु कण्ठतालव्या ओऔ कण्ठोष्ठजौ स्मृतौ ॥

अर्धमात्रा तु कण्ठ्यस्य एकारैकारयोर्भवेत् ।

ओकारौकारयोर्मात्रा तयोर्विवृतसंवृतम् ॥

संवृतं मात्रिकं ज्ञेयं विवृतं तु द्विमात्रिकम् ।

घोषा वा संवृताः सर्वे अघोषा विवृताः स्मृताः ॥

स्वराणामूष्मणां चैव विवृतं करणं स्मृतम् ।

तेभ्योऽपि विवृतावेङौ ताभ्यामैचौ तथैव च ॥

अनुस्वारयमानां च नासिका स्थानमुच्यते ।

अयोगवाहा विज्ञेया आश्रयस्थानभागिनः ॥

अलाबुवीणानिर्घोषो दन्त्यमूल्यस्वरानुगः ।

अनुस्वारस्तु कर्तव्यो नित्यं ह्रोः शषसेषु च ॥

अनुस्वारे विवृत्त्यां तु विरामे चाक्षरद्वये ।

द्विरोष्ठ्यौ तु विगृह्णीयाद्यत्रोकारवकारयोः ॥

व्याघ्री यथा हरेत्पुत्रान्दंष्ट्राभ्यां न च पीडयेत् ।

भीता पतनभेदाभ्यां तद्वद्वर्णान्प्रयोजयेत् ॥

यथा सौराष्ट्रिका नारी तक्रँ इत्यभिभाषते ।

एवं रङ्गाः प्रयोक्तव्याः खे अराँ इव खेदया ॥

रङ्गवर्णान् प्रयुञ्जीरन्नो ग्रसेत्पूर्वमक्षरम् ।

दीर्घस्वरं प्रयुञ्जीयात्पश्चान्नासिक्यमाचरेत् ॥

हृदये चैकमात्रस्त्वर्द्धमात्रस्तु मूर्द्धनि ।

नासिकायां तथार्द्धं च रङ्गस्यैवं द्विमात्रता ॥

हृदयादुत्करे तिष्ठन्कांस्येन समनुस्वरन् ।

मार्दवं च द्विमात्रं च जघन्वाँ इति निदर्शनम् ॥

मध्ये तु कम्पयेत्कम्पमुभौ पार्श्वौ समौ भवेत् ।

सरङ्गं कम्पयेत्कम्पं रथीवेति निदर्शनम् ॥

एवं वर्णाः प्रयोक्तव्या नाव्यक्ता न च पीडिताः ।

सम्यग्वर्णप्रयोगेण ब्रह्मलोके महीयते ॥

गीती शीघ्री शिरःकम्पी तथा लिखितपाठकः ।

अनर्थज्ञोऽल्पकण्ठश्च षडेते पाठकाधमाः ॥

माधुर्यमक्षरव्यक्तिः पदच्छेदस्तु सुस्वरः ।

धैर्यं लयसमर्थं च षडेते पाठकाः गुणाः ॥

शङ्कितं भीतिमुद्घृष्टमव्यक्तमनुनासिकम् ।

काकस्वरं शिरसिगं तथा स्थानविवजिर्तम् ॥

उपांशुदष्टं त्वरितं निरस्तं विलम्बितं गद्गदितं प्रगीतम् ।

निष्पीडितं ग्रस्तपदाक्षरं च वदेन्न दीनं न तु सानुनास्यम् ॥

प्रातः पठेन्नित्यमुरःस्थितेन स्वरेण शार्दूलरुतोपमेन ।

मध्यन्दिने कण्ठगतेन चैव चक्राह्वसङ्कूजितसन्निभेन ॥

तारं तु विद्यात्सवनं तृतीयं शिरोगतं तच्च सदा प्रयोज्यम् ।

मयूरहंसान्यभृतस्वराणां तुल्येन नादेन शिरःस्थितेन ॥

अचोऽस्पृष्टा यणस्त्वीषन्नेमस्पृष्टाः शलः स्मृताः ।

शेषाः स्पृष्टा हलः प्रोक्ता निबोधानुप्रदानतः ॥

ञमोनुनासिका न ह्रौ नादिनो हझषः स्मृताः ।

ईषन्नादा यणो जशः श्वासिनस्तु खफादयः ॥

ईषच्छ्वासांश्चरो विद्याद्गोर्धामैतत्प्रचक्षते ।

दाक्षीपुत्रपाणिनिना येनेदं व्यापितं भुवि ॥

छन्दः पादौ तु वेदस्य हस्तौ कल्पोऽथ पठ्यते ।

ज्योतिषामयनं चक्षुर्निरुक्तं श्रोत्रमुच्यते ॥

शिक्षा घ्राणं तु वेदस्य मुखं व्याकरणं स्मृतम् ।

तस्मात्साङ्गमधीत्यैव ब्रह्मलोके महीयते ॥

उदात्तमाख्याति वृषोऽङ्गुलीनां प्रदेशिनीमूलनिविष्टमूर्धा ।

उपान्तमध्ये स्वरितं द्रुतं च कनिष्ठकायामनुदात्तमेव ॥

उदात्तं प्रदेशिनीं विद्यात्प्रचयं मध्यतोङ्गुलिम् ।

निहतं तु कनिष्ठिक्यां स्वरितोपकनिष्ठिकाम् ॥

अन्तोदात्तमाद्युदात्तमुदात्तमनुदात्तं नीचस्वरितम् ।

मध्योदात्तं स्वरितं द्व्युदात्तं त्र्युदात्तमिति नवपदशय्या ॥

अग्निः सोमः प्र वो वीर्यं हविषां स्वर्बृहस्पतिरिन्द्राबृहस्पती अग्निरित्यन्तोदात्तं सोम इत्याद्युदात्तम् ।

प्रेत्युदात्तं व इत्यनुदात्तं वीर्यं नीचस्वरितम् ॥

हविषां मध्योदात्तं स्वरिति स्वरितम् ।

बृहस्पतिरिति द्व्युदात्तमिन्द्राबृहस्पती इति त्र्युदात्तम् ॥

अनुदात्तो हृदि ज्ञेयो मूर्ध्न्युदात्त उदाहृतः ।

स्वरितः कर्णमूलीयः सर्वास्ये प्रचयः स्मृतः ॥

चाषस्तु वदते मात्रां द्विमात्रं चैव वायसः ।

शिखी रौति त्रिमात्रं तु नकुलस्त्वर्धमात्रकम् ॥

कुतीर्थादागतं दग्धमपवर्णं च भक्षितम् ।

न तस्य पाठे मोक्षोऽस्ति पापाहेरिव किल्बिषात् ॥

सुतीर्थादगतं व्यक्तं स्वाम्नाय्यं सुव्यवस्थितम् ।

सुस्वरेण सुवक्त्रेण प्रयुक्तं ब्रह्म राजते ॥

मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।

स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात् ॥

पदच्छेदः  मन्त्रः हीनः स्वरतः वर्णतः वा मिथ्या-प्रयुक्तः न तम् अर्थम् आह ।

सः वाग्-वज्रः यजमानम् हिनस्ति यथा इन्द्र-शत्रुः स्वरतः अपराधात्।

अनक्षरं हतायुष्यं विस्वरं व्याधिपीडितम् ।

अक्षता शस्त्ररूपेण वज्रं पतति मस्तके ॥

हस्तहीनं तु योऽधीते स्वरवर्णविवर्जितम् ।

ऋग्यजुःसामभिर्दग्धो वियोनिमधिगच्छति ॥

हस्तेन वेदं योऽधीते स्वरवर्णर्थसंयुतम् ।

ऋग्यजुःसामभिः पूतो ब्रह्मलोके महीयते ॥

शङ्करः शाङ्करीं प्रादाद्दाक्षीपुत्राय धीमते ।

वाङ्मयेभ्यः समाहृत्य देवीं वाचमिति स्थितिः ॥

येनाक्षरसमाम्नायमधिगम्य महेश्वरात् ।

कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः ॥

येन धौता गिरः पुंसां विमलैः शब्दवारिभिः ।

तमश्चाज्ञानजं भिन्नं तस्मै पाणिनये नमः ॥

अज्ञानान्धस्य लोकस्य ज्ञानाञ्जनशलाकया ।

चक्षुरुन्मीलितं येन तस्मै पाणिनये नमः ॥

त्रिनयनमभिमुखनिःसृतामिमां य इह पठेत्प्रयतश्च सदा द्विजः ।

स भवति धनधान्यपशुपुत्रकीर्तिमान् अतुलं च सुखं समश्नुते दिवीति दिवीति ॥

 

॥ इति पाणिनीयशिक्षा समाप्ता ॥